The Sanskrit Reader Companion

Show Summary of Solutions

Input: utsāhaḥ balavānārya nāstyutsāhātparam balam sotsāhasya hi lokeṣu na kiñcidapi durlabham

Sentence: उत्साहः बलवानार्य नास्त्युत्साहात्परम् बलम् सोत्साहस्य हि लोकेषु न किञ्चिदपि दुर्लभम्
उत्साहः बलवान् आर्य अस्ति उत्साहात् परम् बलम् सोत्साहस्य हि लोकेषु किञ्चित् अपि दुर्लभम्



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria